A 413-2 Ṭoḍarānda

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 413/2
Title: Ṭoḍarānda
Dimensions: 28 x 12.7 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1903
Acc No.: NAK 3/474
Remarks: vāstusaukhyaprakaraṇa; + A 412/16


Reel No. A 413-2 Inventory No. 77955

Title Ṭoḍarānandavāstusaukhya

Author Ṭoḍaramalladeva

Subject Jyautiṣa

Language Sanskrit

Text Features about architecture; vāstu

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 12.7 cm

Folios 25

Lines per Folio 10–12

Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: ṭo. vā. and rāmaḥ

Scribe Kṛṣṇalāla Śarmā

Date of Copying ŚS 1768 VS 1903

Place of Deposit NAK

Accession No. 3/474

Manuscript Features

Index on the first exposure.

After the colophon is written:

bhaviṣyapurāṇe ||

snānādau ca pravarttaṃte vāsarās tv aruṇodaye ||

udaye ca pravarttaṃte vāsarāḥ kālasādhane || ||

akṣasaṃdhigatāḥ kheṭā rāśisaṃdhigatā grahāḥ

eṣya (!) rāśeḥ phalaṃ dadyur vakre tad vīparītakagam (!) …

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

yannāmasmaraṇād yāṃti vilayaṃ vighnasaṃcayāḥ ||

taṃ namasye gaṇādhīśaṃ bhajadbhyo buddhidāyakam (2) || 1 ||

yatpādāṃbujamādhvīkaṃ saṃsevyāv āptasanmatiḥ ||

jayaty eṣa guruḥ sākṣād anaṃto bhaktavatsalaḥ || 2 ||

govinda(3)pādakamaladvaṃdvayojitamānasaḥ |

gṛhasaukhyaṃ nīlakaṃṭho vrūte śrīṭoḍarājñayā || 3 ||

vaśiṣṭhagargabrahmoktaṃ viśvakarmādi(4)nirmitaṃ ||

varāhalallavyākhyātaṃ śāstratattvaṃ vimṛśya ca || 4 ||

nirūpayāmo viduṣāṃ saṃtuṣṭyai vāstunirṇayam ||

yathāma(5)ti dhanārogyasaukhyakīrttivivṛddhaye || 5 || (fol. 1v1–5)

End

akṛtvāvāstu(4)pūjāṃ yaḥ praviśen navamandire ||

rogān nānāvidhān kleśān prāpnuyāt sarvasaṃkaṭān ||

akapāṭam anacchannam adattaṃ (5) balibhojanaṃ ||

gṛhan na praviśed eva vipadām ālayaṃ hi tat ||

ekāśīti padanirmāṇaṃ tatratya devatāsanniveśavibhā(6)gaś ca prāg evāsmābhir nirūpitaḥ || ||(fol. 25v3–6)

Colophon

iti śrīman mahārājādhirājaśrīṭoḍaramalladevakārite vidvaddaivajña(7)varyyānaṃtasuta śrīnīlakaṃṭhavipaścidviracite ṭoḍarānande vāstusaukhyaṃ saṃpūrṇam || samāptaṃ || śubham astu || (8) śrīśāke 1768 saṃvat 1903 jyeṣṭhaśukla trayodaśyāṃ ravau likhitamidaṃ pustakaṃ kṛṇalāla śarmmaṇā || || ❁ || (fol. 25v6–8) 

Microfilm Details

Reel No. A 413/2

Date of Filming 27-07-1972

Exposures 26

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 07-12-2005

Bibliography