A 413-2 Ṭoḍarānda
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 413/2
Title: Ṭoḍarānda
Dimensions: 28 x 12.7 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1903
Acc No.: NAK 3/474
Remarks: vāstusaukhyaprakaraṇa; + A 412/16
Reel No. A 413-2 Inventory No. 77955
Title Ṭoḍarānandavāstusaukhya
Author Ṭoḍaramalladeva
Subject Jyautiṣa
Language Sanskrit
Text Features about architecture; vāstu
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.0 x 12.7 cm
Folios 25
Lines per Folio 10–12
Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: ṭo. vā. and rāmaḥ
Scribe Kṛṣṇalāla Śarmā
Date of Copying ŚS 1768 VS 1903
Place of Deposit NAK
Accession No. 3/474
Manuscript Features
Index on the first exposure.
After the colophon is written:
bhaviṣyapurāṇe ||
snānādau ca pravarttaṃte vāsarās tv aruṇodaye ||
udaye ca pravarttaṃte vāsarāḥ kālasādhane || ||
akṣasaṃdhigatāḥ kheṭā rāśisaṃdhigatā grahāḥ
eṣya (!) rāśeḥ phalaṃ dadyur vakre tad vīparītakagam (!) …
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
yannāmasmaraṇād yāṃti vilayaṃ vighnasaṃcayāḥ ||
taṃ namasye gaṇādhīśaṃ bhajadbhyo buddhidāyakam (2) || 1 ||
yatpādāṃbujamādhvīkaṃ saṃsevyāv āptasanmatiḥ ||
jayaty eṣa guruḥ sākṣād anaṃto bhaktavatsalaḥ || 2 ||
govinda(3)pādakamaladvaṃdvayojitamānasaḥ |
gṛhasaukhyaṃ nīlakaṃṭho vrūte śrīṭoḍarājñayā || 3 ||
vaśiṣṭhagargabrahmoktaṃ viśvakarmādi(4)nirmitaṃ ||
varāhalallavyākhyātaṃ śāstratattvaṃ vimṛśya ca || 4 ||
nirūpayāmo viduṣāṃ saṃtuṣṭyai vāstunirṇayam ||
yathāma(5)ti dhanārogyasaukhyakīrttivivṛddhaye || 5 || (fol. 1v1–5)
End
akṛtvāvāstu(4)pūjāṃ yaḥ praviśen navamandire ||
rogān nānāvidhān kleśān prāpnuyāt sarvasaṃkaṭān ||
akapāṭam anacchannam adattaṃ (5) balibhojanaṃ ||
gṛhan na praviśed eva vipadām ālayaṃ hi tat ||
ekāśīti padanirmāṇaṃ tatratya devatāsanniveśavibhā(6)gaś ca prāg evāsmābhir nirūpitaḥ || ||(fol. 25v3–6)
Colophon
iti śrīman mahārājādhirājaśrīṭoḍaramalladevakārite vidvaddaivajña(7)varyyānaṃtasuta śrīnīlakaṃṭhavipaścidviracite ṭoḍarānande vāstusaukhyaṃ saṃpūrṇam || samāptaṃ || śubham astu || (8) śrīśāke 1768 saṃvat 1903 jyeṣṭhaśukla trayodaśyāṃ ravau likhitamidaṃ pustakaṃ kṛṇalāla śarmmaṇā || || ❁ || (fol. 25v6–8)
Microfilm Details
Reel No. A 413/2
Date of Filming 27-07-1972
Exposures 26
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 07-12-2005
Bibliography